Pages

शिव मानसपूजा

Thursday 25 August 2011

साहित्यम्-आदिशन्कराचार्य


रत्नैर्कल्पितमासनं हिमजलैर्स्नानं च दिव्याम्बरं
नानारत्न विभूषितं मृगमदा मॊदाङ्कितं चन्दनम् ।
जाजीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं दॆव दयानिधॆ पशुपतॆ हृत्कल्पितं गृह्यताम् ॥१॥

सौवर्णॆ नवरत्नखण्डखचितॆ पात्रॆ घृतं पायसं
भक्ष्यं पञ्चविधं पयॊदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डॊज्ज्चलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभॊ स्वीकुरु ॥२॥

छत्रं चामरयॊर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भॆरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधैर्येतत् समस्तं मया
सङ्कल्पॆन समर्पितं तव विभॊ पूजांगृहाण प्रभॊ ॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा तॆ विषयॊपभॊगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयॊः प्रदक्षिणविधिः स्तॊत्राणि सर्वा गिरॊ
यद्यत्कर्म करॊमि तत्तदखिलं शम्भॊ तवाराधनम् ॥४॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमॆतत् क्षमस्व
जय जय करुणाब्धॆ श्री महादॆव शम्भॊ ॥५॥

0 comments:

Popular Posts